B 75-6 Śikhāmaṇi on Vedāntaparibhāṣā
Manuscript culture infobox
Filmed in: B 75/6
Title: Vedāntaśikhāmaṇi
Dimensions: 26 x 12 cm x 170 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/2452
Remarks:
Reel No. B 75/6
Inventory No. 86523
Title Śikhāmaṇi
Remarks commentary on Vedāntaparibhāṣā
Author Rāmakṛṣṇādhvarī
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 12.0 cm
Binding Hole
Folios 170
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation ve. pa. ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 4/2452
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || || oṃ brahaṇe namaḥ || ||
naidāghabhānukiraṇeṣv iva vāripūraḥ
sarvo vibhāti yadabodhavaśāt prapaṃcaḥ ||
mālāphaṇīva ca nimīlati yatprabodhāt
tad brahma naumi sukham advayam ātmarūpam || 1 ||
āsetor āsumeror api bhuvi viditān dharmarājādhvarīndrān
vande haṃ tarkacūḍāmaṇimaṇijananakṣīradhīṃs tātapādān ||
yatkāruṇyān mamābhūd adhigatam adhikaṃ durgrahaṃ sūkṣmadhīkair
apy āttaṃ śāstrajātaṃ jagati makhakṛtā rāmakṛṣṇāhvayena || 2 ||
vedāntaparibhāṣākhyāṃ so haṃ tātavinirmitām ||
vyākaromi kṛtiṃ sarvaśrutyaṃtārthaprakāśikām || 3 || (fol. 1v1–6)
End
pramādalikhitaṃ tyaktaṃ pramādālasyadoṣataḥ ||
tat kṣaṃ(7)tavyaṃ budhaiḥ sadbhi[[ḥ]] kṣamā hi viduṣāṃ dhanam || 1 ||
suvarṇakhacitākārā kṛtir ekhā (!) mayā kṛtā ||
viduṣām astu (8) vedāntaśikhāmaṇir alaṃkriyā || 2 ||
anena matprabaṃdhena vedāntārthāvalambinā ||
gurukāruṇyalabdhena tā(9)rakaṃ brahma tuṣyatu || 3 ||
vande haṃ vandanīyānāṃ vandyām vācām adhīśvaram (!) ||
kāmitāśeṣakalyāṇakalanāka(170r1)lpavallarīm || 4 || (fol. 169v6–170r1)
Colophon
iti śrīmadddharmarājādhvarīndrātmajaśrīrāmakṛṣṇādhvariviracite vedāntaśikhāma(2)ṇau aṣṭamaḥ paricchedaḥ || samāptaḥ || 8 || śubham astu sarvadā || ❁ || ❁ || (fol. 170r1–2)
Microfilm Details
Reel No. B 75/6
Date of Filming
Exposures 176
Used Copy Kathmandu
Type of Film positive
Remarks three exposures of fols. 19v–20r and two exposures of fols. 159v–160r
Catalogued by BK
Date 24-11-2006