B 75-6 Śikhāmaṇi on Vedāntaparibhāṣā

Manuscript culture infobox

Filmed in: B 75/6
Title: Vedāntaśikhāmaṇi
Dimensions: 26 x 12 cm x 170 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/2452
Remarks:

Reel No. B 75/6

Inventory No. 86523

Title Śikhāmaṇi

Remarks commentary on Vedāntaparibhāṣā

Author Rāmakṛṣṇādhvarī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 12.0 cm

Binding Hole

Folios 170

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation ve. pa. ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/2452

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    || oṃ brahaṇe namaḥ ||    ||

naidāghabhānukiraṇeṣv iva vāripūraḥ
sarvo vibhāti yadabodhavaśāt prapaṃcaḥ ||
mālāphaṇīva ca nimīlati yatprabodhāt
tad brahma naumi sukham advayam ātmarūpam || 1 ||

āsetor āsumeror api bhuvi viditān dharmarājādhvarīndrān
vande haṃ tarkacūḍāmaṇimaṇijananakṣīradhīṃs tātapādān ||
yatkāruṇyān mamābhūd adhigatam adhikaṃ durgrahaṃ sūkṣmadhīkair
apy āttaṃ śāstrajātaṃ jagati makhakṛtā rāmakṛṣṇāhvayena || 2 ||

vedāntaparibhāṣākhyāṃ so haṃ tātavinirmitām ||
vyākaromi kṛtiṃ sarvaśrutyaṃtārthaprakāśikām || 3 || (fol. 1v1–6)

End

pramādalikhitaṃ tyaktaṃ pramādālasyadoṣataḥ ||
tat kṣaṃ(7)tavyaṃ budhaiḥ sadbhi[[ḥ]] kṣamā hi viduṣāṃ dhanam || 1 ||

suvarṇakhacitākārā kṛtir ekhā (!) mayā kṛtā ||
viduṣām astu (8) vedāntaśikhāmaṇir alaṃkriyā || 2 ||

anena matprabaṃdhena vedāntārthāvalambinā ||
gurukāruṇyalabdhena tā(9)rakaṃ brahma tuṣyatu || 3 ||

vande haṃ vandanīyānāṃ vandyām vācām adhīśvaram (!) ||
kāmitāśeṣakalyāṇakalanāka(170r1)lpavallarīm || 4 || (fol. 169v6–170r1)

Colophon

iti śrīmadddharmarājādhvarīndrātmajaśrīrāmakṛṣṇādhvariviracite vedāntaśikhāma(2)ṇau aṣṭamaḥ paricchedaḥ || samāptaḥ || 8 || śubham astu sarvadā || ❁ || ❁ || (fol. 170r1–2)

Microfilm Details

Reel No. B 75/6

Date of Filming

Exposures 176

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of fols. 19v–20r and two exposures of fols. 159v–160r

Catalogued by BK

Date 24-11-2006